B 128-11 Durgābhaktitaraṅgiṇī

Manuscript culture infobox

Filmed in: B 128/11
Title: Durgābhaktitaraṅgiṇī
Dimensions: 30 x 9 cm x 104 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1074
Remarks:


Reel No. B 128/11

Inventory No. 122370

Title Durgābhaktitaraṅgiṇī

Remarks

Author King Dhīrasiṃha

Subject Śaivatantra

Language Sanskrit

Reference SSP, p. 62b, no. 2330

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.0 cm

Binding Hole

Folios 104

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/1074

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||    ||

oṃ namaḥ śaṃbhave ||

abhivā(!)chitasidhyarthaṃ vanditāyaḥ (!) surair api ||
sarvavighnachide (!) tasmai gaṇādhipataye namaḥ ||

bhaktyā namrasurendramaulimukuṭe prāgbhāratārasphuran
māṇikyayu(!)vitipuṃjaraṃ jitapadadvaṃdāravindaśriyaḥ ||

devyās tatra kṣaṇadaityarthadalanāsamvitprakṛṣṇā(!)maraṃ
svārāhya pratibhūtaviṣṇukaruṇāgaṃbhodṛk (!) pātu vaḥ || (fol. 1v1–3)

End

ṛṣayo manavo gāvo devamātāra (!) eva ca ||
devapanyodramo(!) nāśa daityāś cāpsaro(!)gaṇāḥ |

astrāṇi sarvaśāstrāṇi rājāno vāhanāni ca |
droṣadhāni (!) ca ratnāni kārasyāvayavāś (!) ca ye |

saritaḥ sāgarā (!) śailā (!) tīrthāni janadā (!) navāḥ |
etat vām abhiṣicantu (!) sarvvakāmārthasiddhaye || (fol. 104v2–4)

Colophon

|| iti durggābhaktitaraṅginyāṃ dvitīyaḥ prayogapatara (!) || ❖ || śrībhavānīpritis (!)tu śubhaṃ || (fol. 104v5)

Microfilm Details

Reel No. B 128/11

Date of Filming 12-10-1971

Exposures 112

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 29-09-2005